Declension table of ?anāthapiṇḍada

Deva

MasculineSingularDualPlural
Nominativeanāthapiṇḍadaḥ anāthapiṇḍadau anāthapiṇḍadāḥ
Vocativeanāthapiṇḍada anāthapiṇḍadau anāthapiṇḍadāḥ
Accusativeanāthapiṇḍadam anāthapiṇḍadau anāthapiṇḍadān
Instrumentalanāthapiṇḍadena anāthapiṇḍadābhyām anāthapiṇḍadaiḥ anāthapiṇḍadebhiḥ
Dativeanāthapiṇḍadāya anāthapiṇḍadābhyām anāthapiṇḍadebhyaḥ
Ablativeanāthapiṇḍadāt anāthapiṇḍadābhyām anāthapiṇḍadebhyaḥ
Genitiveanāthapiṇḍadasya anāthapiṇḍadayoḥ anāthapiṇḍadānām
Locativeanāthapiṇḍade anāthapiṇḍadayoḥ anāthapiṇḍadeṣu

Compound anāthapiṇḍada -

Adverb -anāthapiṇḍadam -anāthapiṇḍadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria