Declension table of ?anāstikya

Deva

NeuterSingularDualPlural
Nominativeanāstikyam anāstikye anāstikyāni
Vocativeanāstikya anāstikye anāstikyāni
Accusativeanāstikyam anāstikye anāstikyāni
Instrumentalanāstikyena anāstikyābhyām anāstikyaiḥ
Dativeanāstikyāya anāstikyābhyām anāstikyebhyaḥ
Ablativeanāstikyāt anāstikyābhyām anāstikyebhyaḥ
Genitiveanāstikyasya anāstikyayoḥ anāstikyānām
Locativeanāstikye anāstikyayoḥ anāstikyeṣu

Compound anāstikya -

Adverb -anāstikyam -anāstikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria