Declension table of ?anāsika

Deva

MasculineSingularDualPlural
Nominativeanāsikaḥ anāsikau anāsikāḥ
Vocativeanāsika anāsikau anāsikāḥ
Accusativeanāsikam anāsikau anāsikān
Instrumentalanāsikena anāsikābhyām anāsikaiḥ anāsikebhiḥ
Dativeanāsikāya anāsikābhyām anāsikebhyaḥ
Ablativeanāsikāt anāsikābhyām anāsikebhyaḥ
Genitiveanāsikasya anāsikayoḥ anāsikānām
Locativeanāsike anāsikayoḥ anāsikeṣu

Compound anāsika -

Adverb -anāsikam -anāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria