Declension table of ?anāsāditavigraha

Deva

MasculineSingularDualPlural
Nominativeanāsāditavigrahaḥ anāsāditavigrahau anāsāditavigrahāḥ
Vocativeanāsāditavigraha anāsāditavigrahau anāsāditavigrahāḥ
Accusativeanāsāditavigraham anāsāditavigrahau anāsāditavigrahān
Instrumentalanāsāditavigraheṇa anāsāditavigrahābhyām anāsāditavigrahaiḥ anāsāditavigrahebhiḥ
Dativeanāsāditavigrahāya anāsāditavigrahābhyām anāsāditavigrahebhyaḥ
Ablativeanāsāditavigrahāt anāsāditavigrahābhyām anāsāditavigrahebhyaḥ
Genitiveanāsāditavigrahasya anāsāditavigrahayoḥ anāsāditavigrahāṇām
Locativeanāsāditavigrahe anāsāditavigrahayoḥ anāsāditavigraheṣu

Compound anāsāditavigraha -

Adverb -anāsāditavigraham -anāsāditavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria