Declension table of ?anārtava

Deva

NeuterSingularDualPlural
Nominativeanārtavam anārtave anārtavāni
Vocativeanārtava anārtave anārtavāni
Accusativeanārtavam anārtave anārtavāni
Instrumentalanārtavena anārtavābhyām anārtavaiḥ
Dativeanārtavāya anārtavābhyām anārtavebhyaḥ
Ablativeanārtavāt anārtavābhyām anārtavebhyaḥ
Genitiveanārtavasya anārtavayoḥ anārtavānām
Locativeanārtave anārtavayoḥ anārtaveṣu

Compound anārtava -

Adverb -anārtavam -anārtavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria