Declension table of ?anārata

Deva

MasculineSingularDualPlural
Nominativeanārataḥ anāratau anāratāḥ
Vocativeanārata anāratau anāratāḥ
Accusativeanāratam anāratau anāratān
Instrumentalanāratena anāratābhyām anārataiḥ anāratebhiḥ
Dativeanāratāya anāratābhyām anāratebhyaḥ
Ablativeanāratāt anāratābhyām anāratebhyaḥ
Genitiveanāratasya anāratayoḥ anāratānām
Locativeanārate anāratayoḥ anārateṣu

Compound anārata -

Adverb -anāratam -anāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria