Declension table of ?anārṣeya

Deva

MasculineSingularDualPlural
Nominativeanārṣeyaḥ anārṣeyau anārṣeyāḥ
Vocativeanārṣeya anārṣeyau anārṣeyāḥ
Accusativeanārṣeyam anārṣeyau anārṣeyān
Instrumentalanārṣeyeṇa anārṣeyābhyām anārṣeyaiḥ anārṣeyebhiḥ
Dativeanārṣeyāya anārṣeyābhyām anārṣeyebhyaḥ
Ablativeanārṣeyāt anārṣeyābhyām anārṣeyebhyaḥ
Genitiveanārṣeyasya anārṣeyayoḥ anārṣeyāṇām
Locativeanārṣeye anārṣeyayoḥ anārṣeyeṣu

Compound anārṣeya -

Adverb -anārṣeyam -anārṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria