Declension table of ?anājñātā

Deva

FeminineSingularDualPlural
Nominativeanājñātā anājñāte anājñātāḥ
Vocativeanājñāte anājñāte anājñātāḥ
Accusativeanājñātām anājñāte anājñātāḥ
Instrumentalanājñātayā anājñātābhyām anājñātābhiḥ
Dativeanājñātāyai anājñātābhyām anājñātābhyaḥ
Ablativeanājñātāyāḥ anājñātābhyām anājñātābhyaḥ
Genitiveanājñātāyāḥ anājñātayoḥ anājñātānām
Locativeanājñātāyām anājñātayoḥ anājñātāsu

Adverb -anājñātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria