Declension table of ?anājñāta

Deva

NeuterSingularDualPlural
Nominativeanājñātam anājñāte anājñātāni
Vocativeanājñāta anājñāte anājñātāni
Accusativeanājñātam anājñāte anājñātāni
Instrumentalanājñātena anājñātābhyām anājñātaiḥ
Dativeanājñātāya anājñātābhyām anājñātebhyaḥ
Ablativeanājñātāt anājñātābhyām anājñātebhyaḥ
Genitiveanājñātasya anājñātayoḥ anājñātānām
Locativeanājñāte anājñātayoḥ anājñāteṣu

Compound anājñāta -

Adverb -anājñātam -anājñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria