Declension table of ?anāhitā

Deva

FeminineSingularDualPlural
Nominativeanāhitā anāhite anāhitāḥ
Vocativeanāhite anāhite anāhitāḥ
Accusativeanāhitām anāhite anāhitāḥ
Instrumentalanāhitayā anāhitābhyām anāhitābhiḥ
Dativeanāhitāyai anāhitābhyām anāhitābhyaḥ
Ablativeanāhitāyāḥ anāhitābhyām anāhitābhyaḥ
Genitiveanāhitāyāḥ anāhitayoḥ anāhitānām
Locativeanāhitāyām anāhitayoḥ anāhitāsu

Adverb -anāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria