Declension table of ?anāgamopabhoga

Deva

MasculineSingularDualPlural
Nominativeanāgamopabhogaḥ anāgamopabhogau anāgamopabhogāḥ
Vocativeanāgamopabhoga anāgamopabhogau anāgamopabhogāḥ
Accusativeanāgamopabhogam anāgamopabhogau anāgamopabhogān
Instrumentalanāgamopabhogena anāgamopabhogābhyām anāgamopabhogaiḥ anāgamopabhogebhiḥ
Dativeanāgamopabhogāya anāgamopabhogābhyām anāgamopabhogebhyaḥ
Ablativeanāgamopabhogāt anāgamopabhogābhyām anāgamopabhogebhyaḥ
Genitiveanāgamopabhogasya anāgamopabhogayoḥ anāgamopabhogānām
Locativeanāgamopabhoge anāgamopabhogayoḥ anāgamopabhogeṣu

Compound anāgamopabhoga -

Adverb -anāgamopabhogam -anāgamopabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria