Declension table of ?anāga

Deva

MasculineSingularDualPlural
Nominativeanāgaḥ anāgau anāgāḥ
Vocativeanāga anāgau anāgāḥ
Accusativeanāgam anāgau anāgān
Instrumentalanāgena anāgābhyām anāgaiḥ anāgebhiḥ
Dativeanāgāya anāgābhyām anāgebhyaḥ
Ablativeanāgāt anāgābhyām anāgebhyaḥ
Genitiveanāgasya anāgayoḥ anāgānām
Locativeanāge anāgayoḥ anāgeṣu

Compound anāga -

Adverb -anāgam -anāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria