Declension table of ?anādyananta

Deva

NeuterSingularDualPlural
Nominativeanādyanantam anādyanante anādyanantāni
Vocativeanādyananta anādyanante anādyanantāni
Accusativeanādyanantam anādyanante anādyanantāni
Instrumentalanādyanantena anādyanantābhyām anādyanantaiḥ
Dativeanādyanantāya anādyanantābhyām anādyanantebhyaḥ
Ablativeanādyanantāt anādyanantābhyām anādyanantebhyaḥ
Genitiveanādyanantasya anādyanantayoḥ anādyanantānām
Locativeanādyanante anādyanantayoḥ anādyananteṣu

Compound anādyananta -

Adverb -anādyanantam -anādyanantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria