Declension table of ?anādīnava

Deva

MasculineSingularDualPlural
Nominativeanādīnavaḥ anādīnavau anādīnavāḥ
Vocativeanādīnava anādīnavau anādīnavāḥ
Accusativeanādīnavam anādīnavau anādīnavān
Instrumentalanādīnavena anādīnavābhyām anādīnavaiḥ anādīnavebhiḥ
Dativeanādīnavāya anādīnavābhyām anādīnavebhyaḥ
Ablativeanādīnavāt anādīnavābhyām anādīnavebhyaḥ
Genitiveanādīnavasya anādīnavayoḥ anādīnavānām
Locativeanādīnave anādīnavayoḥ anādīnaveṣu

Compound anādīnava -

Adverb -anādīnavam -anādīnavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria