Declension table of ?anādhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeanādhṛṣṭam anādhṛṣṭe anādhṛṣṭāni
Vocativeanādhṛṣṭa anādhṛṣṭe anādhṛṣṭāni
Accusativeanādhṛṣṭam anādhṛṣṭe anādhṛṣṭāni
Instrumentalanādhṛṣṭena anādhṛṣṭābhyām anādhṛṣṭaiḥ
Dativeanādhṛṣṭāya anādhṛṣṭābhyām anādhṛṣṭebhyaḥ
Ablativeanādhṛṣṭāt anādhṛṣṭābhyām anādhṛṣṭebhyaḥ
Genitiveanādhṛṣṭasya anādhṛṣṭayoḥ anādhṛṣṭānām
Locativeanādhṛṣṭe anādhṛṣṭayoḥ anādhṛṣṭeṣu

Compound anādhṛṣṭa -

Adverb -anādhṛṣṭam -anādhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria