Declension table of ?anādadānā

Deva

FeminineSingularDualPlural
Nominativeanādadānā anādadāne anādadānāḥ
Vocativeanādadāne anādadāne anādadānāḥ
Accusativeanādadānām anādadāne anādadānāḥ
Instrumentalanādadānayā anādadānābhyām anādadānābhiḥ
Dativeanādadānāyai anādadānābhyām anādadānābhyaḥ
Ablativeanādadānāyāḥ anādadānābhyām anādadānābhyaḥ
Genitiveanādadānāyāḥ anādadānayoḥ anādadānānām
Locativeanādadānāyām anādadānayoḥ anādadānāsu

Adverb -anādadānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria