Declension table of ?anādṛta

Deva

NeuterSingularDualPlural
Nominativeanādṛtam anādṛte anādṛtāni
Vocativeanādṛta anādṛte anādṛtāni
Accusativeanādṛtam anādṛte anādṛtāni
Instrumentalanādṛtena anādṛtābhyām anādṛtaiḥ
Dativeanādṛtāya anādṛtābhyām anādṛtebhyaḥ
Ablativeanādṛtāt anādṛtābhyām anādṛtebhyaḥ
Genitiveanādṛtasya anādṛtayoḥ anādṛtānām
Locativeanādṛte anādṛtayoḥ anādṛteṣu

Compound anādṛta -

Adverb -anādṛtam -anādṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria