Declension table of ?anābhayin

Deva

MasculineSingularDualPlural
Nominativeanābhayī anābhayinau anābhayinaḥ
Vocativeanābhayin anābhayinau anābhayinaḥ
Accusativeanābhayinam anābhayinau anābhayinaḥ
Instrumentalanābhayinā anābhayibhyām anābhayibhiḥ
Dativeanābhayine anābhayibhyām anābhayibhyaḥ
Ablativeanābhayinaḥ anābhayibhyām anābhayibhyaḥ
Genitiveanābhayinaḥ anābhayinoḥ anābhayinām
Locativeanābhayini anābhayinoḥ anābhayiṣu

Compound anābhayi -

Adverb -anābhayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria