Declension table of ?anaṃśa

Deva

MasculineSingularDualPlural
Nominativeanaṃśaḥ anaṃśau anaṃśāḥ
Vocativeanaṃśa anaṃśau anaṃśāḥ
Accusativeanaṃśam anaṃśau anaṃśān
Instrumentalanaṃśena anaṃśābhyām anaṃśaiḥ anaṃśebhiḥ
Dativeanaṃśāya anaṃśābhyām anaṃśebhyaḥ
Ablativeanaṃśāt anaṃśābhyām anaṃśebhyaḥ
Genitiveanaṃśasya anaṃśayoḥ anaṃśānām
Locativeanaṃśe anaṃśayoḥ anaṃśeṣu

Compound anaṃśa -

Adverb -anaṃśam -anaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria