Declension table of ?amūdṛkṣa

Deva

MasculineSingularDualPlural
Nominativeamūdṛkṣaḥ amūdṛkṣau amūdṛkṣāḥ
Vocativeamūdṛkṣa amūdṛkṣau amūdṛkṣāḥ
Accusativeamūdṛkṣam amūdṛkṣau amūdṛkṣān
Instrumentalamūdṛkṣeṇa amūdṛkṣābhyām amūdṛkṣaiḥ amūdṛkṣebhiḥ
Dativeamūdṛkṣāya amūdṛkṣābhyām amūdṛkṣebhyaḥ
Ablativeamūdṛkṣāt amūdṛkṣābhyām amūdṛkṣebhyaḥ
Genitiveamūdṛkṣasya amūdṛkṣayoḥ amūdṛkṣāṇām
Locativeamūdṛkṣe amūdṛkṣayoḥ amūdṛkṣeṣu

Compound amūdṛkṣa -

Adverb -amūdṛkṣam -amūdṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria