Declension table of ?amuṣyakulā

Deva

FeminineSingularDualPlural
Nominativeamuṣyakulā amuṣyakule amuṣyakulāḥ
Vocativeamuṣyakule amuṣyakule amuṣyakulāḥ
Accusativeamuṣyakulām amuṣyakule amuṣyakulāḥ
Instrumentalamuṣyakulayā amuṣyakulābhyām amuṣyakulābhiḥ
Dativeamuṣyakulāyai amuṣyakulābhyām amuṣyakulābhyaḥ
Ablativeamuṣyakulāyāḥ amuṣyakulābhyām amuṣyakulābhyaḥ
Genitiveamuṣyakulāyāḥ amuṣyakulayoḥ amuṣyakulānām
Locativeamuṣyakulāyām amuṣyakulayoḥ amuṣyakulāsu

Adverb -amuṣyakulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria