Declension table of ?amokṣa

Deva

MasculineSingularDualPlural
Nominativeamokṣaḥ amokṣau amokṣāḥ
Vocativeamokṣa amokṣau amokṣāḥ
Accusativeamokṣam amokṣau amokṣān
Instrumentalamokṣeṇa amokṣābhyām amokṣaiḥ amokṣebhiḥ
Dativeamokṣāya amokṣābhyām amokṣebhyaḥ
Ablativeamokṣāt amokṣābhyām amokṣebhyaḥ
Genitiveamokṣasya amokṣayoḥ amokṣāṇām
Locativeamokṣe amokṣayoḥ amokṣeṣu

Compound amokṣa -

Adverb -amokṣam -amokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria