Declension table of ?amoghavatī

Deva

FeminineSingularDualPlural
Nominativeamoghavatī amoghavatyau amoghavatyaḥ
Vocativeamoghavati amoghavatyau amoghavatyaḥ
Accusativeamoghavatīm amoghavatyau amoghavatīḥ
Instrumentalamoghavatyā amoghavatībhyām amoghavatībhiḥ
Dativeamoghavatyai amoghavatībhyām amoghavatībhyaḥ
Ablativeamoghavatyāḥ amoghavatībhyām amoghavatībhyaḥ
Genitiveamoghavatyāḥ amoghavatyoḥ amoghavatīnām
Locativeamoghavatyām amoghavatyoḥ amoghavatīṣu

Compound amoghavati - amoghavatī -

Adverb -amoghavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria