Declension table of ?amoghavāñchita

Deva

NeuterSingularDualPlural
Nominativeamoghavāñchitam amoghavāñchite amoghavāñchitāni
Vocativeamoghavāñchita amoghavāñchite amoghavāñchitāni
Accusativeamoghavāñchitam amoghavāñchite amoghavāñchitāni
Instrumentalamoghavāñchitena amoghavāñchitābhyām amoghavāñchitaiḥ
Dativeamoghavāñchitāya amoghavāñchitābhyām amoghavāñchitebhyaḥ
Ablativeamoghavāñchitāt amoghavāñchitābhyām amoghavāñchitebhyaḥ
Genitiveamoghavāñchitasya amoghavāñchitayoḥ amoghavāñchitānām
Locativeamoghavāñchite amoghavāñchitayoḥ amoghavāñchiteṣu

Compound amoghavāñchita -

Adverb -amoghavāñchitam -amoghavāñchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria