Declension table of ?amoghavāc

Deva

MasculineSingularDualPlural
Nominativeamoghavāk amoghavācau amoghavācaḥ
Vocativeamoghavāk amoghavācau amoghavācaḥ
Accusativeamoghavācam amoghavācau amoghavācaḥ
Instrumentalamoghavācā amoghavāgbhyām amoghavāgbhiḥ
Dativeamoghavāce amoghavāgbhyām amoghavāgbhyaḥ
Ablativeamoghavācaḥ amoghavāgbhyām amoghavāgbhyaḥ
Genitiveamoghavācaḥ amoghavācoḥ amoghavācām
Locativeamoghavāci amoghavācoḥ amoghavākṣu

Compound amoghavāk -

Adverb -amoghavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria