Declension table of ?amoghadaṇḍa

Deva

MasculineSingularDualPlural
Nominativeamoghadaṇḍaḥ amoghadaṇḍau amoghadaṇḍāḥ
Vocativeamoghadaṇḍa amoghadaṇḍau amoghadaṇḍāḥ
Accusativeamoghadaṇḍam amoghadaṇḍau amoghadaṇḍān
Instrumentalamoghadaṇḍena amoghadaṇḍābhyām amoghadaṇḍaiḥ amoghadaṇḍebhiḥ
Dativeamoghadaṇḍāya amoghadaṇḍābhyām amoghadaṇḍebhyaḥ
Ablativeamoghadaṇḍāt amoghadaṇḍābhyām amoghadaṇḍebhyaḥ
Genitiveamoghadaṇḍasya amoghadaṇḍayoḥ amoghadaṇḍānām
Locativeamoghadaṇḍe amoghadaṇḍayoḥ amoghadaṇḍeṣu

Compound amoghadaṇḍa -

Adverb -amoghadaṇḍam -amoghadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria