Declension table of ?amocita

Deva

MasculineSingularDualPlural
Nominativeamocitaḥ amocitau amocitāḥ
Vocativeamocita amocitau amocitāḥ
Accusativeamocitam amocitau amocitān
Instrumentalamocitena amocitābhyām amocitaiḥ amocitebhiḥ
Dativeamocitāya amocitābhyām amocitebhyaḥ
Ablativeamocitāt amocitābhyām amocitebhyaḥ
Genitiveamocitasya amocitayoḥ amocitānām
Locativeamocite amocitayoḥ amociteṣu

Compound amocita -

Adverb -amocitam -amocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria