Declension table of ?amlībhūta

Deva

NeuterSingularDualPlural
Nominativeamlībhūtam amlībhūte amlībhūtāni
Vocativeamlībhūta amlībhūte amlībhūtāni
Accusativeamlībhūtam amlībhūte amlībhūtāni
Instrumentalamlībhūtena amlībhūtābhyām amlībhūtaiḥ
Dativeamlībhūtāya amlībhūtābhyām amlībhūtebhyaḥ
Ablativeamlībhūtāt amlībhūtābhyām amlībhūtebhyaḥ
Genitiveamlībhūtasya amlībhūtayoḥ amlībhūtānām
Locativeamlībhūte amlībhūtayoḥ amlībhūteṣu

Compound amlībhūta -

Adverb -amlībhūtam -amlībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria