Declension table of ?amlavāṭaka

Deva

MasculineSingularDualPlural
Nominativeamlavāṭakaḥ amlavāṭakau amlavāṭakāḥ
Vocativeamlavāṭaka amlavāṭakau amlavāṭakāḥ
Accusativeamlavāṭakam amlavāṭakau amlavāṭakān
Instrumentalamlavāṭakena amlavāṭakābhyām amlavāṭakaiḥ amlavāṭakebhiḥ
Dativeamlavāṭakāya amlavāṭakābhyām amlavāṭakebhyaḥ
Ablativeamlavāṭakāt amlavāṭakābhyām amlavāṭakebhyaḥ
Genitiveamlavāṭakasya amlavāṭakayoḥ amlavāṭakānām
Locativeamlavāṭake amlavāṭakayoḥ amlavāṭakeṣu

Compound amlavāṭaka -

Adverb -amlavāṭakam -amlavāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria