Declension table of ?amlatiktakaṣāyā

Deva

FeminineSingularDualPlural
Nominativeamlatiktakaṣāyā amlatiktakaṣāye amlatiktakaṣāyāḥ
Vocativeamlatiktakaṣāye amlatiktakaṣāye amlatiktakaṣāyāḥ
Accusativeamlatiktakaṣāyām amlatiktakaṣāye amlatiktakaṣāyāḥ
Instrumentalamlatiktakaṣāyayā amlatiktakaṣāyābhyām amlatiktakaṣāyābhiḥ
Dativeamlatiktakaṣāyāyai amlatiktakaṣāyābhyām amlatiktakaṣāyābhyaḥ
Ablativeamlatiktakaṣāyāyāḥ amlatiktakaṣāyābhyām amlatiktakaṣāyābhyaḥ
Genitiveamlatiktakaṣāyāyāḥ amlatiktakaṣāyayoḥ amlatiktakaṣāyāṇām
Locativeamlatiktakaṣāyāyām amlatiktakaṣāyayoḥ amlatiktakaṣāyāsu

Adverb -amlatiktakaṣāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria