Declension table of ?amlapañcaphala

Deva

NeuterSingularDualPlural
Nominativeamlapañcaphalam amlapañcaphale amlapañcaphalāni
Vocativeamlapañcaphala amlapañcaphale amlapañcaphalāni
Accusativeamlapañcaphalam amlapañcaphale amlapañcaphalāni
Instrumentalamlapañcaphalena amlapañcaphalābhyām amlapañcaphalaiḥ
Dativeamlapañcaphalāya amlapañcaphalābhyām amlapañcaphalebhyaḥ
Ablativeamlapañcaphalāt amlapañcaphalābhyām amlapañcaphalebhyaḥ
Genitiveamlapañcaphalasya amlapañcaphalayoḥ amlapañcaphalānām
Locativeamlapañcaphale amlapañcaphalayoḥ amlapañcaphaleṣu

Compound amlapañcaphala -

Adverb -amlapañcaphalam -amlapañcaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria