Declension table of ?amlabhedana

Deva

MasculineSingularDualPlural
Nominativeamlabhedanaḥ amlabhedanau amlabhedanāḥ
Vocativeamlabhedana amlabhedanau amlabhedanāḥ
Accusativeamlabhedanam amlabhedanau amlabhedanān
Instrumentalamlabhedanena amlabhedanābhyām amlabhedanaiḥ amlabhedanebhiḥ
Dativeamlabhedanāya amlabhedanābhyām amlabhedanebhyaḥ
Ablativeamlabhedanāt amlabhedanābhyām amlabhedanebhyaḥ
Genitiveamlabhedanasya amlabhedanayoḥ amlabhedanānām
Locativeamlabhedane amlabhedanayoḥ amlabhedaneṣu

Compound amlabhedana -

Adverb -amlabhedanam -amlabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria