Declension table of ?amiśraṇīyā

Deva

FeminineSingularDualPlural
Nominativeamiśraṇīyā amiśraṇīye amiśraṇīyāḥ
Vocativeamiśraṇīye amiśraṇīye amiśraṇīyāḥ
Accusativeamiśraṇīyām amiśraṇīye amiśraṇīyāḥ
Instrumentalamiśraṇīyayā amiśraṇīyābhyām amiśraṇīyābhiḥ
Dativeamiśraṇīyāyai amiśraṇīyābhyām amiśraṇīyābhyaḥ
Ablativeamiśraṇīyāyāḥ amiśraṇīyābhyām amiśraṇīyābhyaḥ
Genitiveamiśraṇīyāyāḥ amiśraṇīyayoḥ amiśraṇīyānām
Locativeamiśraṇīyāyām amiśraṇīyayoḥ amiśraṇīyāsu

Adverb -amiśraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria