Declension table of ?amiśraṇīya

Deva

MasculineSingularDualPlural
Nominativeamiśraṇīyaḥ amiśraṇīyau amiśraṇīyāḥ
Vocativeamiśraṇīya amiśraṇīyau amiśraṇīyāḥ
Accusativeamiśraṇīyam amiśraṇīyau amiśraṇīyān
Instrumentalamiśraṇīyena amiśraṇīyābhyām amiśraṇīyaiḥ amiśraṇīyebhiḥ
Dativeamiśraṇīyāya amiśraṇīyābhyām amiśraṇīyebhyaḥ
Ablativeamiśraṇīyāt amiśraṇīyābhyām amiśraṇīyebhyaḥ
Genitiveamiśraṇīyasya amiśraṇīyayoḥ amiśraṇīyānām
Locativeamiśraṇīye amiśraṇīyayoḥ amiśraṇīyeṣu

Compound amiśraṇīya -

Adverb -amiśraṇīyam -amiśraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria