Declension table of ?amiśraṇa

Deva

NeuterSingularDualPlural
Nominativeamiśraṇam amiśraṇe amiśraṇāni
Vocativeamiśraṇa amiśraṇe amiśraṇāni
Accusativeamiśraṇam amiśraṇe amiśraṇāni
Instrumentalamiśraṇena amiśraṇābhyām amiśraṇaiḥ
Dativeamiśraṇāya amiśraṇābhyām amiśraṇebhyaḥ
Ablativeamiśraṇāt amiśraṇābhyām amiśraṇebhyaḥ
Genitiveamiśraṇasya amiśraṇayoḥ amiśraṇānām
Locativeamiśraṇe amiśraṇayoḥ amiśraṇeṣu

Compound amiśraṇa -

Adverb -amiśraṇam -amiśraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria