Declension table of ?amitrakarman

Deva

NeuterSingularDualPlural
Nominativeamitrakarma amitrakarmaṇī amitrakarmāṇi
Vocativeamitrakarman amitrakarma amitrakarmaṇī amitrakarmāṇi
Accusativeamitrakarma amitrakarmaṇī amitrakarmāṇi
Instrumentalamitrakarmaṇā amitrakarmabhyām amitrakarmabhiḥ
Dativeamitrakarmaṇe amitrakarmabhyām amitrakarmabhyaḥ
Ablativeamitrakarmaṇaḥ amitrakarmabhyām amitrakarmabhyaḥ
Genitiveamitrakarmaṇaḥ amitrakarmaṇoḥ amitrakarmaṇām
Locativeamitrakarmaṇi amitrakarmaṇoḥ amitrakarmasu

Compound amitrakarma -

Adverb -amitrakarma -amitrakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria