Declension table of ?amitrakarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeamitrakarṣaṇam amitrakarṣaṇe amitrakarṣaṇāni
Vocativeamitrakarṣaṇa amitrakarṣaṇe amitrakarṣaṇāni
Accusativeamitrakarṣaṇam amitrakarṣaṇe amitrakarṣaṇāni
Instrumentalamitrakarṣaṇena amitrakarṣaṇābhyām amitrakarṣaṇaiḥ
Dativeamitrakarṣaṇāya amitrakarṣaṇābhyām amitrakarṣaṇebhyaḥ
Ablativeamitrakarṣaṇāt amitrakarṣaṇābhyām amitrakarṣaṇebhyaḥ
Genitiveamitrakarṣaṇasya amitrakarṣaṇayoḥ amitrakarṣaṇānām
Locativeamitrakarṣaṇe amitrakarṣaṇayoḥ amitrakarṣaṇeṣu

Compound amitrakarṣaṇa -

Adverb -amitrakarṣaṇam -amitrakarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria