Declension table of ?amitrakarṣaṇa

Deva

MasculineSingularDualPlural
Nominativeamitrakarṣaṇaḥ amitrakarṣaṇau amitrakarṣaṇāḥ
Vocativeamitrakarṣaṇa amitrakarṣaṇau amitrakarṣaṇāḥ
Accusativeamitrakarṣaṇam amitrakarṣaṇau amitrakarṣaṇān
Instrumentalamitrakarṣaṇena amitrakarṣaṇābhyām amitrakarṣaṇaiḥ amitrakarṣaṇebhiḥ
Dativeamitrakarṣaṇāya amitrakarṣaṇābhyām amitrakarṣaṇebhyaḥ
Ablativeamitrakarṣaṇāt amitrakarṣaṇābhyām amitrakarṣaṇebhyaḥ
Genitiveamitrakarṣaṇasya amitrakarṣaṇayoḥ amitrakarṣaṇānām
Locativeamitrakarṣaṇe amitrakarṣaṇayoḥ amitrakarṣaṇeṣu

Compound amitrakarṣaṇa -

Adverb -amitrakarṣaṇam -amitrakarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria