Declension table of ?amitrahū

Deva

MasculineSingularDualPlural
Nominativeamitrahūḥ amitrahvā amitrahvaḥ
Vocativeamitrahu amitrahvā amitrahvaḥ
Accusativeamitrahvam amitrahvā amitrahvaḥ
Instrumentalamitrahvā amitrahūbhyām amitrahūbhiḥ
Dativeamitrahve amitrahūbhyām amitrahūbhyaḥ
Ablativeamitrahvaḥ amitrahūbhyām amitrahūbhyaḥ
Genitiveamitrahvaḥ amitrahvoḥ amitrahūṇām
Locativeamitrahvi amitrahvoḥ amitrahūṣu

Compound amitrahū -

Adverb -amitrahu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria