Declension table of ?amitaruci

Deva

MasculineSingularDualPlural
Nominativeamitaruciḥ amitarucī amitarucayaḥ
Vocativeamitaruce amitarucī amitarucayaḥ
Accusativeamitarucim amitarucī amitarucīn
Instrumentalamitarucinā amitarucibhyām amitarucibhiḥ
Dativeamitarucaye amitarucibhyām amitarucibhyaḥ
Ablativeamitaruceḥ amitarucibhyām amitarucibhyaḥ
Genitiveamitaruceḥ amitarucyoḥ amitarucīnām
Locativeamitarucau amitarucyoḥ amitaruciṣu

Compound amitaruci -

Adverb -amitaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria