Declension table of ?amitadyuti

Deva

MasculineSingularDualPlural
Nominativeamitadyutiḥ amitadyutī amitadyutayaḥ
Vocativeamitadyute amitadyutī amitadyutayaḥ
Accusativeamitadyutim amitadyutī amitadyutīn
Instrumentalamitadyutinā amitadyutibhyām amitadyutibhiḥ
Dativeamitadyutaye amitadyutibhyām amitadyutibhyaḥ
Ablativeamitadyuteḥ amitadyutibhyām amitadyutibhyaḥ
Genitiveamitadyuteḥ amitadyutyoḥ amitadyutīnām
Locativeamitadyutau amitadyutyoḥ amitadyutiṣu

Compound amitadyuti -

Adverb -amitadyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria