Declension table of ?amitadhvaja

Deva

MasculineSingularDualPlural
Nominativeamitadhvajaḥ amitadhvajau amitadhvajāḥ
Vocativeamitadhvaja amitadhvajau amitadhvajāḥ
Accusativeamitadhvajam amitadhvajau amitadhvajān
Instrumentalamitadhvajena amitadhvajābhyām amitadhvajaiḥ amitadhvajebhiḥ
Dativeamitadhvajāya amitadhvajābhyām amitadhvajebhyaḥ
Ablativeamitadhvajāt amitadhvajābhyām amitadhvajebhyaḥ
Genitiveamitadhvajasya amitadhvajayoḥ amitadhvajānām
Locativeamitadhvaje amitadhvajayoḥ amitadhvajeṣu

Compound amitadhvaja -

Adverb -amitadhvajam -amitadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria