Declension table of ?amitāśanā

Deva

FeminineSingularDualPlural
Nominativeamitāśanā amitāśane amitāśanāḥ
Vocativeamitāśane amitāśane amitāśanāḥ
Accusativeamitāśanām amitāśane amitāśanāḥ
Instrumentalamitāśanayā amitāśanābhyām amitāśanābhiḥ
Dativeamitāśanāyai amitāśanābhyām amitāśanābhyaḥ
Ablativeamitāśanāyāḥ amitāśanābhyām amitāśanābhyaḥ
Genitiveamitāśanāyāḥ amitāśanayoḥ amitāśanānām
Locativeamitāśanāyām amitāśanayoḥ amitāśanāsu

Adverb -amitāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria