Declension table of ?amīmāṃsaka

Deva

NeuterSingularDualPlural
Nominativeamīmāṃsakam amīmāṃsake amīmāṃsakāni
Vocativeamīmāṃsaka amīmāṃsake amīmāṃsakāni
Accusativeamīmāṃsakam amīmāṃsake amīmāṃsakāni
Instrumentalamīmāṃsakena amīmāṃsakābhyām amīmāṃsakaiḥ
Dativeamīmāṃsakāya amīmāṃsakābhyām amīmāṃsakebhyaḥ
Ablativeamīmāṃsakāt amīmāṃsakābhyām amīmāṃsakebhyaḥ
Genitiveamīmāṃsakasya amīmāṃsakayoḥ amīmāṃsakānām
Locativeamīmāṃsake amīmāṃsakayoḥ amīmāṃsakeṣu

Compound amīmāṃsaka -

Adverb -amīmāṃsakam -amīmāṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria