Declension table of ?ameyātman

Deva

MasculineSingularDualPlural
Nominativeameyātmā ameyātmānau ameyātmānaḥ
Vocativeameyātman ameyātmānau ameyātmānaḥ
Accusativeameyātmānam ameyātmānau ameyātmanaḥ
Instrumentalameyātmanā ameyātmabhyām ameyātmabhiḥ
Dativeameyātmane ameyātmabhyām ameyātmabhyaḥ
Ablativeameyātmanaḥ ameyātmabhyām ameyātmabhyaḥ
Genitiveameyātmanaḥ ameyātmanoḥ ameyātmanām
Locativeameyātmani ameyātmanoḥ ameyātmasu

Compound ameyātma -

Adverb -ameyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria