Declension table of ?amekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeamekṣaṇam amekṣaṇe amekṣaṇāni
Vocativeamekṣaṇa amekṣaṇe amekṣaṇāni
Accusativeamekṣaṇam amekṣaṇe amekṣaṇāni
Instrumentalamekṣaṇena amekṣaṇābhyām amekṣaṇaiḥ
Dativeamekṣaṇāya amekṣaṇābhyām amekṣaṇebhyaḥ
Ablativeamekṣaṇāt amekṣaṇābhyām amekṣaṇebhyaḥ
Genitiveamekṣaṇasya amekṣaṇayoḥ amekṣaṇānām
Locativeamekṣaṇe amekṣaṇayoḥ amekṣaṇeṣu

Compound amekṣaṇa -

Adverb -amekṣaṇam -amekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria