Declension table of ?amedhyakuṇapāśin

Deva

MasculineSingularDualPlural
Nominativeamedhyakuṇapāśī amedhyakuṇapāśinau amedhyakuṇapāśinaḥ
Vocativeamedhyakuṇapāśin amedhyakuṇapāśinau amedhyakuṇapāśinaḥ
Accusativeamedhyakuṇapāśinam amedhyakuṇapāśinau amedhyakuṇapāśinaḥ
Instrumentalamedhyakuṇapāśinā amedhyakuṇapāśibhyām amedhyakuṇapāśibhiḥ
Dativeamedhyakuṇapāśine amedhyakuṇapāśibhyām amedhyakuṇapāśibhyaḥ
Ablativeamedhyakuṇapāśinaḥ amedhyakuṇapāśibhyām amedhyakuṇapāśibhyaḥ
Genitiveamedhyakuṇapāśinaḥ amedhyakuṇapāśinoḥ amedhyakuṇapāśinām
Locativeamedhyakuṇapāśini amedhyakuṇapāśinoḥ amedhyakuṇapāśiṣu

Compound amedhyakuṇapāśi -

Adverb -amedhyakuṇapāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria