Declension table of ?amedhyākta

Deva

MasculineSingularDualPlural
Nominativeamedhyāktaḥ amedhyāktau amedhyāktāḥ
Vocativeamedhyākta amedhyāktau amedhyāktāḥ
Accusativeamedhyāktam amedhyāktau amedhyāktān
Instrumentalamedhyāktena amedhyāktābhyām amedhyāktaiḥ amedhyāktebhiḥ
Dativeamedhyāktāya amedhyāktābhyām amedhyāktebhyaḥ
Ablativeamedhyāktāt amedhyāktābhyām amedhyāktebhyaḥ
Genitiveamedhyāktasya amedhyāktayoḥ amedhyāktānām
Locativeamedhyākte amedhyāktayoḥ amedhyākteṣu

Compound amedhyākta -

Adverb -amedhyāktam -amedhyāktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria