Declension table of ?ambya

Deva

MasculineSingularDualPlural
Nominativeambyaḥ ambyau ambyāḥ
Vocativeambya ambyau ambyāḥ
Accusativeambyam ambyau ambyān
Instrumentalambyena ambyābhyām ambyaiḥ ambyebhiḥ
Dativeambyāya ambyābhyām ambyebhyaḥ
Ablativeambyāt ambyābhyām ambyebhyaḥ
Genitiveambyasya ambyayoḥ ambyānām
Locativeambye ambyayoḥ ambyeṣu

Compound ambya -

Adverb -ambyam -ambyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria