Declension table of ?ambuvāsī

Deva

FeminineSingularDualPlural
Nominativeambuvāsī ambuvāsyau ambuvāsyaḥ
Vocativeambuvāsi ambuvāsyau ambuvāsyaḥ
Accusativeambuvāsīm ambuvāsyau ambuvāsīḥ
Instrumentalambuvāsyā ambuvāsībhyām ambuvāsībhiḥ
Dativeambuvāsyai ambuvāsībhyām ambuvāsībhyaḥ
Ablativeambuvāsyāḥ ambuvāsībhyām ambuvāsībhyaḥ
Genitiveambuvāsyāḥ ambuvāsyoḥ ambuvāsīnām
Locativeambuvāsyām ambuvāsyoḥ ambuvāsīṣu

Compound ambuvāsi - ambuvāsī -

Adverb -ambuvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria